नवग्रह कवच
यामलतन्त्र के अनुसार
MANTRA
Sandeep Bhatt
4/11/20251 min read


ॐ शिरो मे पातु मार्तण्ड: कपालं रोहिणीपतिः ।
मुखमड्गारकः पातु कण्ठं च शशिनन्दनः ।।
बुद्धिं जीवः सदा पातु ह्रदयं भृगुनन्दनः ।
जठरं च शनिः पातु जिह्वां मे दितिननंदनः ।।
पादौ केतुः सदा पातु वाराः सर्वाड्गमेव च ।
तिथयोऽष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा ।।
अंसौ राशिः सदा पातु योगश्च स्थैर्यमेव च ।
सुचिरायुः सुखी पुत्री युद्धे च विजयी भवेत्।।
योगात् प्रमुच्यते रोगी बन्धो मुच्येत बन्धनात्।
श्रियं च लभते नित्यं रिष्टिस्तस्य न जायते।
यः करे धारयेत् नित्यं तस्य रिष्टर्न जायते।।
पठनात् कवचस्यास्य सर्वपापात् प्रमुच्यते।
मृतवत्सा च या नारी काकवन्ध्या च या भवेत्।।
जीववत्सा पुत्रवती भवत्येव न संशयः।।
एतां रक्षां पठेद् यस्तु अंङ्ग स्पृष्टवापि वा पठेत्।।
Insights
Transformative guidance through astrology and numerology.
Guidance
Astrology
© 2025. All rights reserved.