संकष्टनाशन श्रीगणेश स्त्रोत
Ganpati stuti । गणपति स्तुति । श्री गणेशाय नमः
MANTRA
Astrologer Seema Nagpal
7/14/20251 min read


।। संकष्टनाशनं श्री गणपति स्तोत्रं।।
।।नारद उवाच ।।
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।
भक्तावासं स्मरेन्नित्यमायु: कामार्थसिद्धये।।१
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्।।२
लम्बोदरं पंचमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजेन्द्रं धूमर्वणं तथाष्टमम्।।३
नवमं भालचंद्रं च दशमं तु विनायकम्।
एकादशं गणपतिं द्वादशं तु गजाननम्।।४
द्वादशैतानि नामानि त्रिसंध्यमं य: पठेन्नर:।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो।।५
विधार्थी लभते विधां धनार्थी लभते धनम्।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम्।।६
जपेद् गणपति स्तोत्रं षड्भिर्मासै: फलं लभेत्।
संवत्सरेण सिद्धि च लभते मात्र संशय:।।७
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत्।
तस्य विधा भवेत्सर्वा गणेशस्य प्रसादत:।।
।।श्रीनारदपुणे संकष्टनाशन नाम गणेश स्त्रोत सम्पूर्णं।।
Insights
Transformative guidance through astrology and numerology.
Guidance
Astrology
© 2025. All rights reserved.